Original

इति सा निश्चितैवाथ वनवासकृतक्षणा ।लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ॥ २९ ॥

Segmented

इति सा निश्चिता एव अथ वन-वास-कृतक्षणा लालप्यताम् बहुविधम् पुत्राणाम् न अकरोत् वचः

Analysis

Word Lemma Parse
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
एव एव pos=i
अथ अथ pos=i
वन वन pos=n,comp=y
वास वास pos=n,comp=y
कृतक्षणा कृतक्षण pos=a,g=f,c=1,n=s
लालप्यताम् लालप्य् pos=va,g=m,c=6,n=p,f=part
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s