Original

वनाच्चापि किमानीता भवत्या बालका वयम् ।दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ॥ २७ ॥

Segmented

वनात् च अपि किम् आनीता भवत्या बालका वयम् दुःख-शोक-समाविष्टौ माद्री-पुत्रौ इमौ तथा

Analysis

Word Lemma Parse
वनात् वन pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
किम् किम् pos=i
आनीता आनी pos=va,g=m,c=1,n=p,f=part
भवत्या भवत् pos=a,g=f,c=3,n=s
बालका बालक pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समाविष्टौ समाविश् pos=va,g=m,c=1,n=d,f=part
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
तथा तथा pos=i