Original

यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् ।प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ॥ २५ ॥

Segmented

यदा राज्यम् इदम् कुन्ति भोक्तव्यम् पुत्र-निर्जितम् प्राप्तव्या राज-धर्माः च तदा इयम् ते कुतो मतिः

Analysis

Word Lemma Parse
यदा यदा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
पुत्र पुत्र pos=n,comp=y
निर्जितम् निर्जि pos=va,g=n,c=1,n=s,f=part
प्राप्तव्या प्राप् pos=va,g=m,c=1,n=p,f=krtya
राज राजन् pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
तदा तदा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुतो कुतस् pos=i
मतिः मति pos=n,g=f,c=1,n=s