Original

इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती ।जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ॥ २४ ॥

Segmented

इति बाष्प-कलाम् वाचम् कुन्ती पुत्रस्य शृण्वती जगाम एव अश्रु-पूर्ण-अक्षी भीमः ताम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
बाष्प बाष्प pos=n,comp=y
कलाम् कल pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शृण्वती श्रु pos=va,g=f,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
एव एव pos=i
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
अक्षी अक्ष pos=a,g=f,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan