Original

अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् ।कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे ॥ २३ ॥

Segmented

अस्मान् उत्सृज्य राज्यम् च स्नुषाम् च इमाम् यशस्विनीम् कथम् वत्स्यसि शून्येषु वनेष्व् अम्ब प्रसीद मे

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
कथम् कथम् pos=i
वत्स्यसि वस् pos=v,p=2,n=s,l=lrt
शून्येषु शून्य pos=a,g=n,c=7,n=p
वनेष्व् वन pos=n,g=n,c=7,n=p
अम्ब अम्बा pos=n,g=,c=8,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s