Original

क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया ।क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि ॥ २२ ॥

Segmented

क्व सा बुद्धिः इयम् च अद्य भवत्या या श्रुता मया क्षत्र-धर्मे स्थितिम् हि उक्त्वा तस्याः चल् इच्छसि

Analysis

Word Lemma Parse
क्व क्व pos=i
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
अद्य अद्य pos=i
भवत्या भवत् pos=a,g=f,c=6,n=s
या यद् pos=n,g=f,c=1,n=s
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
हि हि pos=i
उक्त्वा वच् pos=vi
तस्याः तद् pos=n,g=f,c=6,n=s
चल् चल् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat