Original

व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने ।विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि ॥ २० ॥

Segmented

व्यरोचयः पुरा हि अस्मान् उत्साह्य प्रिय-दर्शने विदुराया वचोभिः त्वम् अस्मान् न त्यक्तुम् अर्हसि

Analysis

Word Lemma Parse
व्यरोचयः विरोचय् pos=v,p=2,n=s,l=lan
पुरा पुरा pos=i
हि हि pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
उत्साह्य उत्साहय् pos=vi
प्रिय प्रिय pos=a,comp=y
दर्शने दर्शन pos=n,g=f,c=8,n=s
विदुराया विदुरा pos=n,g=f,c=6,n=s
वचोभिः वचस् pos=n,g=n,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
त्यक्तुम् त्यज् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat