Original

स राजा राजमार्गेण नृनारीसंकुलेन च ।कथंचिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ॥ २ ॥

Segmented

स राजा राजमार्गेण नृ-नारी-संकुलेन च कथंचिद् निर्ययौ धीमान् वेपमानः कृताञ्जलिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजमार्गेण राजमार्ग pos=n,g=m,c=3,n=s
नृ नृ pos=n,comp=y
नारी नारी pos=n,comp=y
संकुलेन संकुल pos=a,g=m,c=3,n=s
pos=i
कथंचिद् कथंचिद् pos=i
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s