Original

किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि ।न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ॥ १९ ॥

Segmented

किम् इदम् ते व्यवसितम् न एवम् त्वम् वक्तुम् अर्हसि न त्वाम् अभ्यनुजानामि प्रसादम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
pos=i
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभ्यनुजानामि अभ्यनुज्ञा pos=v,p=1,n=s,l=lat
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat