Original

एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी ।विषादमगमत्तीव्रं न च किंचिदुवाच ह ॥ १७ ॥

Segmented

एवम् उक्तः स धर्म-आत्मा भ्रातृभिः सहितो वशी विषादम् अगमत् तीव्रम् न च किंचिद् उवाच ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
pos=i
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i