Original

श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् ।गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ॥ १६ ॥

Segmented

श्वश्रू-श्वशुरयोः पादान् शुश्रूः वने तु अहम् गान्धारी-सहिता वत्स्ये तापसी मल-पङ्किन्

Analysis

Word Lemma Parse
श्वश्रू श्वश्रू pos=n,comp=y
श्वशुरयोः श्वशुर pos=n,g=m,c=6,n=d
पादान् पाद pos=n,g=m,c=2,n=p
शुश्रूः शुश्रूष् pos=va,g=f,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
गान्धारी गान्धारी pos=n,comp=y
सहिता सहित pos=a,g=f,c=1,n=s
वत्स्ये वस् pos=v,p=1,n=s,l=lrt
तापसी तापसी pos=n,g=f,c=1,n=s
मल मल pos=n,comp=y
पङ्किन् पङ्किन् pos=a,g=f,c=1,n=s