Original

भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह ।समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता ॥ १५ ॥

Segmented

भीमसेन-अर्जुनौ च एव नकुलः च कुरु-उद्वह समाधा त्वया वीर त्वे अद्य कुल-धूः गता

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
समाधा समाधा pos=va,g=m,c=1,n=p,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अद्य अद्य pos=i
कुल कुल pos=n,comp=y
धूः धू pos=n,g=f,c=1,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part