Original

सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन ।द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन ॥ १४ ॥

Segmented

सदा एव भ्रातृभिः सार्धम् अग्रजस्य अरिमर्दनैः द्रौपद्याः च प्रिये नित्यम् स्थातव्यम् अरि-कर्शनैः

Analysis

Word Lemma Parse
सदा सदा pos=i
एव एव pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
अग्रजस्य अग्रज pos=n,g=m,c=6,n=s
अरिमर्दनैः अरिमर्दन pos=n,g=m,c=8,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
प्रिये प्रिय pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
अरि अरि pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s