Original

एवंगते तु किं शक्यं मया कर्तुमरिंदम ।मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः ।तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् ॥ १३ ॥

Segmented

एवंगते तु किम् शक्यम् मया कर्तुम् अरिंदम मम दोषो ऽयम् अत्यर्थम् ख्यापितो यत् न सूर्यजः तद्-निमित्तम् महा-बाहो दानम् दद्याः त्वम् उत्तमम्

Analysis

Word Lemma Parse
एवंगते एवंगत pos=a,g=m,c=7,n=s
तु तु pos=i
किम् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
दोषो दोष pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
ख्यापितो ख्यापय् pos=va,g=m,c=1,n=s,f=part
यत् यत् pos=i
pos=i
सूर्यजः सूर्यज pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दानम् दान pos=n,g=n,c=2,n=s
दद्याः दा pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s