Original

कर्णं स्मरेथाः सततं संग्रामेष्वपलायिनम् ।अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा ॥ ११ ॥

Segmented

कर्णम् स्मरेथाः सततम् संग्रामेषु अपलायिनम् अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
स्मरेथाः स्मृ pos=v,p=2,n=s,l=vidhilin
सततम् सततम् pos=i
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s
अवकीर्णो अवकृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
दुष्प्रज्ञया दुष्प्रज्ञ pos=a,g=f,c=3,n=s
तदा तदा pos=i