Original

सहदेवे महाराज मा प्रमादं कृथाः क्वचित् ।एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा ॥ १० ॥

Segmented

सहदेवे महा-राज मा प्रमादम् कृथाः क्वचित् एष माम् अनुरक्तो हि राजन् त्वा च एव नित्यदा

Analysis

Word Lemma Parse
सहदेवे सहदेव pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मा मा pos=i
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
क्वचित् क्वचिद् pos=i
एष एतद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुरक्तो अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
नित्यदा नित्यदा pos=i