Original

वैशंपायन उवाच ।ततः प्रासादहर्म्येषु वसुधायां च पार्थिव ।स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः प्रासाद-हर्म्येषु वसुधायाम् च पार्थिव स्त्रीणाम् च पुरुषाणाम् च सु महान् निस्वनः ऽभवत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रासाद प्रासाद pos=n,comp=y
हर्म्येषु हर्म्य pos=n,g=n,c=7,n=p
वसुधायाम् वसुधा pos=n,g=f,c=7,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
pos=i
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
निस्वनः निस्वन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan