Original

कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं स्कन्धासक्तं हस्तमथोद्वहन्ती ।राजा गान्धार्याः स्कन्धदेशेऽवसज्य पाणिं ययौ धृतराष्ट्रः प्रतीतः ॥ ९ ॥

Segmented

कुन्ती गान्धारीम् बद्ध-नेत्राम् व्रजन्तीम् स्कन्ध-आसक्तम् हस्तम् अथ उद्वहन्ती राजा गान्धार्याः स्कन्ध-देशे ऽवसज्य पाणिम् ययौ धृतराष्ट्रः प्रतीतः

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
नेत्राम् नेत्र pos=n,g=f,c=2,n=s
व्रजन्तीम् व्रज् pos=va,g=f,c=2,n=s,f=part
स्कन्ध स्कन्ध pos=n,comp=y
आसक्तम् आसञ्ज् pos=va,g=m,c=2,n=s,f=part
हस्तम् हस्त pos=n,g=m,c=2,n=s
अथ अथ pos=i
उद्वहन्ती उद्वह् pos=va,g=f,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
स्कन्ध स्कन्ध pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
ऽवसज्य अवसञ्ज् pos=vi
पाणिम् पाणि pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part