Original

वृकोदरः फल्गुनश्चैव वीरौ माद्रीपुत्रौ विदुरः संजयश्च ।वैश्यापुत्रः सहितो गौतमेन धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ॥ ८ ॥

Segmented

वृकोदरः फल्गुनः च एव वीरौ माद्री-पुत्रौ विदुरः संजयः च वैश्यापुत्रः सहितो गौतमेन धौम्यो विप्राः च अन्वयुः बाष्प-कण्ठाः

Analysis

Word Lemma Parse
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
विदुरः विदुर pos=n,g=m,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
वैश्यापुत्रः वैश्यापुत्र pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
गौतमेन गौतम pos=n,g=m,c=3,n=s
धौम्यो धौम्य pos=n,g=m,c=1,n=s
विप्राः विप्र pos=n,g=m,c=1,n=p
pos=i
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
बाष्प बाष्प pos=n,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p