Original

तथार्जुनस्तीव्रदुःखाभितप्तो मुहुर्मुहुर्निःश्वसन्भारताग्र्यः ।युधिष्ठिरं मैवमित्येवमुक्त्वा निगृह्याथोदीधरत्सीदमानः ॥ ७ ॥

Segmented

तथा अर्जुनः तीव्र-दुःख-अभितप्तः मुहुः मुहुः निःश्वसन् भारत-अग्र्यः युधिष्ठिरम् मा एवम् इति एवम् उक्त्वा निगृह्याथोदीधरत्

Analysis

Word Lemma Parse
तथा तथा pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
दुःख दुःख pos=n,comp=y
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
भारत भारत pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
निगृह्याथोदीधरत् सद् pos=va,g=m,c=1,n=s,f=part