Original

ततो राजा प्राञ्जलिर्वेपमानो युधिष्ठिरः सस्वनं बाष्पकण्ठः ।विलप्योच्चैर्हा महाराज साधो क्व गन्तासीत्यपतत्तात भूमौ ॥ ६ ॥

Segmented

ततो राजा प्राञ्जलिः वेपमानो युधिष्ठिरः स स्वनम् बाष्प-कण्ठः विलप्य उच्चैस् हा महा-राज साधो क्व गन्तासि इति अपतत् तात भूमौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वेपमानो विप् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
स्वनम् स्वन pos=n,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
विलप्य विलप् pos=vi
उच्चैस् उच्चैस् pos=i
हा हा pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
साधो साधु pos=a,g=m,c=8,n=s
क्व क्व pos=i
गन्तासि गम् pos=v,p=2,n=s,l=lrt
इति इति pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
तात तात pos=n,g=m,c=8,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s