Original

ततो लाजैः सुमनोभिश्च राजा विचित्राभिस्तद्गृहं पूजयित्वा ।संयोज्यार्थैर्भृत्यजनं च सर्वं ततः समुत्सृज्य ययौ नरेन्द्रः ॥ ५ ॥

Segmented

ततो लाजैः सुमनोभिः च राजा विचित्राभिः तत् गृहम् पूजयित्वा संयोज्य अर्थैः भृत्य-जनम् च सर्वम् ततः समुत्सृज्य ययौ नरेन्द्रः

Analysis

Word Lemma Parse
ततो ततस् pos=i
लाजैः लाज pos=n,g=m,c=3,n=p
सुमनोभिः सुमनस् pos=n,g=f,c=3,n=p
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विचित्राभिः विचित्र pos=a,g=f,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
पूजयित्वा पूजय् pos=vi
संयोज्य संयोजय् pos=vi
अर्थैः अर्थ pos=n,g=m,c=3,n=p
भृत्य भृत्य pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
ततः ततस् pos=i
समुत्सृज्य समुत्सृज् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
नरेन्द्रः नरेन्द्र pos=n,g=m,c=1,n=s