Original

ततः स्त्रियः कौरवपाण्डवानां याश्चाप्यन्याः कौरवराजवंश्याः ।तासां नादः प्रादुरासीत्तदानीं वैचित्रवीर्ये नृपतौ प्रयाते ॥ ४ ॥

Segmented

ततः स्त्रियः कौरव-पाण्डवानाम् याः च अपि अन्याः कौरव-राज-वंश्य तासाम् नादः प्रादुरासीत् तदानीम् वैचित्रवीर्ये नृपतौ प्रयाते

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
कौरव कौरव pos=n,comp=y
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
कौरव कौरव pos=n,comp=y
राज राजन् pos=n,comp=y
वंश्य वंश्य pos=a,g=f,c=1,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
नादः नाद pos=n,g=m,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
तदानीम् तदानीम् pos=i
वैचित्रवीर्ये वैचित्रवीर्य pos=n,g=m,c=7,n=s
नृपतौ नृपति pos=n,g=m,c=7,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part