Original

गान्धारीसहितो धीमानभिनन्द्य यथाविधि ।कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ॥ २ ॥

Segmented

गान्धारी-सहितः धीमान् अभिनन्द्य यथाविधि कार्त्तिक्याम् कारयित्वा इष्टिम् ब्राह्मणैः वेदपारगैः

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
अभिनन्द्य अभिनन्द् pos=vi
यथाविधि यथाविधि pos=i
कार्त्तिक्याम् कार्त्तिकी pos=n,g=f,c=7,n=s
कारयित्वा कारय् pos=vi
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
वेदपारगैः वेदपारग pos=n,g=m,c=3,n=p