Original

या नापश्यच्चन्द्रमा नैव सूर्यो रामाः कदाचिदपि तस्मिन्नरेन्द्रे ।महावनं गच्छति कौरवेन्द्रे शोकेनार्ता राजमार्गं प्रपेदुः ॥ १३ ॥

Segmented

या न अपश्यत् चन्द्रमाः न एव सूर्यो रामाः कदाचिद् अपि तस्मिन् नरेन्द्रे महा-वनम् गच्छति कौरव-इन्द्रे शोकेन आर्ताः राजमार्गम् प्रपेदुः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
रामाः राम pos=n,g=m,c=1,n=p
कदाचिद् कदाचिद् pos=i
अपि अपि pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
नरेन्द्रे नरेन्द्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s
गच्छति गम् pos=va,g=m,c=7,n=s,f=part
कौरव कौरव pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
आर्ताः आर्त pos=a,g=m,c=1,n=p
राजमार्गम् राजमार्ग pos=n,g=m,c=2,n=s
प्रपेदुः प्रपद् pos=v,p=3,n=p,l=lit