Original

तन्निर्याणे दुःखितः पौरवर्गो गजाह्वयेऽतीव बभूव राजन् ।यथा पूर्वं गच्छतां पाण्डवानां द्यूते राजन्कौरवाणां सभायाम् ॥ १२ ॥

Segmented

तद्-निर्याणे दुःखितः पौर-वर्गः गजाह्वये ऽतीव बभूव राजन् यथा पूर्वम् गच्छताम् पाण्डवानाम् द्यूते राजन् कौरवाणाम् सभायाम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
निर्याणे निर्याण pos=n,g=n,c=7,n=s
दुःखितः दुःखित pos=a,g=m,c=1,n=s
पौर पौर pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
गजाह्वये गजाह्वय pos=n,g=n,c=7,n=s
ऽतीव अतीव pos=i
बभूव भू pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
द्यूते द्यूत pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s