Original

तासां नादो रुदतीनां तदासीद्राजन्दुःखात्कुररीणामिवोच्चैः ।ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां विट्शूद्राणां चैव नार्यः समन्तात् ॥ ११ ॥

Segmented

तासाम् नादो रुदतीनाम् तदा आसीत् राजन् दुःखात् कुररीणाम् इव उच्चैस् ततो निष्पेतुः ब्राह्मण-क्षत्रियाणाम् विः-शूद्राणाम् च एव नार्यः समन्तात्

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
नादो नाद pos=n,g=m,c=1,n=s
रुदतीनाम् रुद् pos=va,g=f,c=6,n=p,f=part
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
कुररीणाम् कुररी pos=n,g=f,c=6,n=p
इव इव pos=i
उच्चैस् उच्चैस् pos=i
ततो ततस् pos=i
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
विः विश् pos=n,comp=y
शूद्राणाम् शूद्र pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
नार्यः नारी pos=n,g=f,c=1,n=p
समन्तात् समन्तात् pos=i