Original

तथा कृष्णा द्रौपदी यादवी च बालापत्या चोत्तरा कौरवी च ।चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः सार्धं राज्ञा प्रस्थितास्ता वधूभिः ॥ १० ॥

Segmented

तथा कृष्णा द्रौपदी यादवी च बाल-अपत्या च उत्तरा कौरवी च चित्राङ्गदा याः च काश्चित् स्त्रियो ऽन्याः सार्धम् राज्ञा प्रस्था ताः वधूभिः

Analysis

Word Lemma Parse
तथा तथा pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
यादवी यादव pos=a,g=f,c=1,n=s
pos=i
बाल बाल pos=a,comp=y
अपत्या अपत्य pos=n,g=f,c=1,n=s
pos=i
उत्तरा उत्तर pos=a,g=f,c=1,n=s
कौरवी कौरव pos=a,g=f,c=1,n=s
pos=i
चित्राङ्गदा चित्राङ्गदा pos=n,g=f,c=1,n=s
याः यद् pos=n,g=f,c=1,n=p
pos=i
काश्चित् कश्चित् pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
ऽन्याः अन्य pos=n,g=f,c=1,n=p
सार्धम् सार्धम् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
प्रस्था प्रस्था pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
वधूभिः वधू pos=n,g=f,c=3,n=p