Original

वैशंपायन उवाच ।ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः ।आहूय पाण्डवान्वीरान्वनवासकृतक्षणः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः प्रभाते राजा स धृतराष्ट्रो ऽम्बिकासुतः आहूय पाण्डवान् वीरान् वन-वास-कृतक्षणः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
आहूय आह्वा pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
वन वन pos=n,comp=y
वास वास pos=n,comp=y
कृतक्षणः कृतक्षण pos=a,g=m,c=1,n=s