Original

कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः ।शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते ॥ ८ ॥

Segmented

कथम् नु राजा वृद्धः सन् पुत्र-शोक-समाहतः शोकम् मद्-कृतम् प्राप्य न म्रियेत इति चिन्त्यते

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
शोकम् शोक pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
प्राप्य प्राप् pos=vi
pos=i
म्रियेत मृ pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
चिन्त्यते चिन्तय् pos=v,p=3,n=s,l=lat