Original

धर्मराजश्च भीमश्च सव्यसाची यमावपि ।तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ॥ ७ ॥

Segmented

धर्मराजः च भीमः च सव्यसाची यमौ अपि तत् सर्वम् अन्ववर्तन्त धृतराष्ट्र-व्यपेक्षया

Analysis

Word Lemma Parse
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अन्ववर्तन्त अनुवृत् pos=v,p=3,n=p,l=lan
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
व्यपेक्षया व्यपेक्षा pos=n,g=f,c=3,n=s