Original

ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः ।ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः ॥ ६ ॥

Segmented

ततः स राजा कौरव्यो धृतराष्ट्रो महा-मनाः ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तानि अनेकशस्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
महार्हेभ्यो महार्ह pos=a,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
वित्तानि वित्त pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i