Original

परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि ।ददातु राजा सर्वेषां यावदस्य चिकीर्षितम् ॥ ५ ॥

Segmented

परिदृष्टेषु च अहःसु पुत्राणाम् श्राद्ध-कर्मणि ददातु राजा सर्वेषाम् यावद् अस्य चिकीर्षितम्

Analysis

Word Lemma Parse
परिदृष्टेषु परिदृश् pos=va,g=n,c=7,n=p,f=part
pos=i
अहःसु अहर् pos=n,g=n,c=7,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
श्राद्ध श्राद्ध pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
ददातु दा pos=v,p=3,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
यावद् यावत् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s