Original

मया चैव भवद्भिश्च मान्य एष नराधिपः ।निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् ।विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः ॥ ४ ॥

Segmented

मया च एव भवद्भिः च मान्य एष नराधिपः निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् विपरीतः च मे शत्रुः निरस् च भवेत् नरः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
pos=i
मान्य मानय् pos=va,g=m,c=1,n=s,f=krtya
एष एतद् pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
निदेशे निदेश pos=n,g=m,c=7,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
विपरीतः विपरीत pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
निरस् निरस् pos=va,g=m,c=1,n=s,f=krtya
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s