Original

आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः ।उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः ॥ ३ ॥

Segmented

आनृशंस्य-परः राजा प्रीयमाणो युधिष्ठिरः उवाच स तदा भ्रातॄन् अमात्यान् च महीपतिः

Analysis

Word Lemma Parse
आनृशंस्य आनृशंस्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s