Original

ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः ।तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ॥ २ ॥

Segmented

ब्रह्मदेय-अग्रहारान् च प्रददौ स कुरु-उद्वहः तत् च कुन्ती-सुतः राजा सर्वम् एव अन्वमोदत

Analysis

Word Lemma Parse
ब्रह्मदेय ब्रह्मदेय pos=n,comp=y
अग्रहारान् अग्रहार pos=n,g=m,c=2,n=p
pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वमोदत अनुमुद् pos=v,p=3,n=s,l=lan