Original

एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः ।भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् ॥ १३ ॥

Segmented

एवम् धर्म-भृताम् श्रेष्ठो धर्मराजो युधिष्ठिरः भ्रातृभिः सहितो धीमान् पूजयामास तम् नृपम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s