Original

गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः ।आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै ॥ १२ ॥

Segmented

गान्धारी च एव पुत्राणाम् विविधैः श्राद्ध-कर्मभिः आनृण्यम् अगमत् कामान् विप्रेभ्यः प्रतिपाद्य वै

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
श्राद्ध श्राद्ध pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
कामान् काम pos=n,g=m,c=2,n=p
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
प्रतिपाद्य प्रतिपादय् pos=vi
वै वै pos=i