Original

धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान् ।शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत ॥ ११ ॥

Segmented

धृतराष्ट्रः च तान् वीरान् विनीतान् विनये स्थितान् शिष्य-वृत्तौ स्थितान् नित्यम् गुरु-वत् पर्यपश्यत

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
विनीतान् विनी pos=va,g=m,c=2,n=p,f=part
विनये विनय pos=n,g=m,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
शिष्य शिष्य pos=n,comp=y
वृत्तौ वृत्ति pos=n,g=f,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
नित्यम् नित्यम् pos=i
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
पर्यपश्यत परिपश् pos=v,p=3,n=s,l=lan