Original

ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः ।तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ॥ १० ॥

Segmented

ततस् ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः तथा शीलाः समातस्थुः धृतराष्ट्रस्य शासने

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तथा तथा pos=i
शीलाः शील pos=n,g=m,c=1,n=p
समातस्थुः समास्था pos=v,p=3,n=p,l=lit
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शासने शासन pos=n,g=n,c=7,n=s