Original

वैशंपायन उवाच ।एवं संपूजितो राजा पाण्डवैरम्बिकासुतः ।विजहार यथापूर्वमृषिभिः पर्युपासितः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् सम्पूजितो राजा पाण्डवैः अम्बिकासुतः विजहार यथापूर्वम् ऋषिभिः पर्युपासितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
सम्पूजितो सम्पूजय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
यथापूर्वम् यथापूर्वम् pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
पर्युपासितः पर्युपास् pos=va,g=m,c=1,n=s,f=part