Original

एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप ।युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः ॥ ८ ॥

Segmented

एवंप्रायो हि धर्मो ऽयम् क्षत्रियाणाम् नराधिप युद्धे क्षत्रिय-धर्मे च निरतो ऽयम् वृकोदरः

Analysis

Word Lemma Parse
एवंप्रायो एवम्प्राय pos=a,g=m,c=1,n=s
हि हि pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
निरतो निरम् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s