Original

न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् ।संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् ॥ ७ ॥

Segmented

न च मन्युः त्वया कार्य इति त्वाम् प्राह धर्मराट् संस्मृत्य भीमः तत् वैरम् यद् अन्याय-वत् आचरेत्

Analysis

Word Lemma Parse
pos=i
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्य कृ pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्मराट् धर्मराज् pos=n,g=m,c=1,n=s
संस्मृत्य संस्मृ pos=vi
भीमः भीम pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अन्याय अन्याय pos=n,comp=y
वत् वत् pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin