Original

स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा ।अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च ॥ ६ ॥

Segmented

स राज्ञा धर्म-शीलेन भ्रात्रा बीभत्सुना तथा अनुनीतो महा-बाहुः सौहृदे स्थापितो ऽपि च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
शीलेन शील pos=n,g=m,c=3,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
बीभत्सुना बीभत्सु pos=n,g=m,c=3,n=s
तथा तथा pos=i
अनुनीतो अनुनी pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सौहृदे सौहृद pos=n,g=n,c=7,n=s
स्थापितो स्थापय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i