Original

भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत ।कृच्छ्रादिव महाबाहुरनुमन्ये विनिःश्वसन् ॥ ५ ॥

Segmented

भीमः तु सर्व-दुःखानि संस्मृत्य बहुला उत कृच्छ्राद् इव महा-बाहुः अनुमन्ये विनिःश्वसन्

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
दुःखानि दुःख pos=n,g=n,c=2,n=p
संस्मृत्य संस्मृ pos=vi
बहुला बहुल pos=a,g=n,c=2,n=p
उत उत pos=i
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
इव इव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अनुमन्ये अनुमन् pos=v,p=1,n=s,l=lat
विनिःश्वसन् विनिःश्वस् pos=va,g=m,c=1,n=s,f=part