Original

धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च ।अनुजानाति राजर्षे यच्चान्यदपि किंचन ॥ ४ ॥

Segmented

धर्मराजः च पुत्रः ते राज्यम् प्राणान् धनानि च अनुजानाति राज-ऋषे यत् च अन्यत् अपि किंचन

Analysis

Word Lemma Parse
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
धनानि धन pos=n,g=n,c=2,n=p
pos=i
अनुजानाति अनुज्ञा pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s