Original

बीभत्सुश्च महातेजा निवेदयति ते गृहान् ।वसु तस्य गृहे यच्च प्राणानपि च केवलान् ॥ ३ ॥

Segmented

बीभत्सुः च महा-तेजाः निवेदयति ते गृहान् वसु तस्य गृहे यत् च प्राणान् अपि च केवलान्

Analysis

Word Lemma Parse
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
निवेदयति निवेदय् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
वसु वसु pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
केवलान् केवल pos=a,g=m,c=2,n=p