Original

उक्तो युधिष्ठिरो राजा भवद्वचनमादितः ।स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ॥ २ ॥

Segmented

उक्तो युधिष्ठिरो राजा भवत्-वचनम् आदितः स च संश्रुत्य वाक्यम् ते प्रशशंस महा-द्युतिः

Analysis

Word Lemma Parse
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवत् भवत् pos=a,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
आदितः आदितस् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
संश्रुत्य संश्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रशशंस प्रशंस् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s