Original

इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत् ।मनश्चक्रे महादाने कार्त्तिक्यां जनमेजय ॥ १५ ॥

Segmented

इति उक्तवान् विदुरेण अथ धृतराष्ट्रो ऽभिनन्द्य तत् मनः चक्रे महा-दाने कार्त्तिक्याम् जनमेजय

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
विदुरेण विदुर pos=n,g=m,c=3,n=s
अथ अथ pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽभिनन्द्य अभिनन्द् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
दाने दान pos=n,g=n,c=7,n=s
कार्त्तिक्याम् कार्त्तिकी pos=n,g=f,c=7,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s