Original

इति मामब्रवीद्राजा पार्थश्चैव धनंजयः ।यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥ १४ ॥

Segmented

इति माम् अब्रवीद् राजा पार्थः च एव धनंजयः यद् अत्र अनन्तरम् कार्यम् तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अनन्तरम् अनन्तरम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat